Declension table of ?cumuri

Deva

MasculineSingularDualPlural
Nominativecumuriḥ cumurī cumurayaḥ
Vocativecumure cumurī cumurayaḥ
Accusativecumurim cumurī cumurīn
Instrumentalcumuriṇā cumuribhyām cumuribhiḥ
Dativecumuraye cumuribhyām cumuribhyaḥ
Ablativecumureḥ cumuribhyām cumuribhyaḥ
Genitivecumureḥ cumuryoḥ cumurīṇām
Locativecumurau cumuryoḥ cumuriṣu

Compound cumuri -

Adverb -cumuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria