Declension table of ?cumucumāyana

Deva

NeuterSingularDualPlural
Nominativecumucumāyanam cumucumāyane cumucumāyanāni
Vocativecumucumāyana cumucumāyane cumucumāyanāni
Accusativecumucumāyanam cumucumāyane cumucumāyanāni
Instrumentalcumucumāyanena cumucumāyanābhyām cumucumāyanaiḥ
Dativecumucumāyanāya cumucumāyanābhyām cumucumāyanebhyaḥ
Ablativecumucumāyanāt cumucumāyanābhyām cumucumāyanebhyaḥ
Genitivecumucumāyanasya cumucumāyanayoḥ cumucumāyanānām
Locativecumucumāyane cumucumāyanayoḥ cumucumāyaneṣu

Compound cumucumāyana -

Adverb -cumucumāyanam -cumucumāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria