Declension table of ?cukraka

Deva

NeuterSingularDualPlural
Nominativecukrakam cukrake cukrakāṇi
Vocativecukraka cukrake cukrakāṇi
Accusativecukrakam cukrake cukrakāṇi
Instrumentalcukrakeṇa cukrakābhyām cukrakaiḥ
Dativecukrakāya cukrakābhyām cukrakebhyaḥ
Ablativecukrakāt cukrakābhyām cukrakebhyaḥ
Genitivecukrakasya cukrakayoḥ cukrakāṇām
Locativecukrake cukrakayoḥ cukrakeṣu

Compound cukraka -

Adverb -cukrakam -cukrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria