Declension table of ?cukrāmla

Deva

NeuterSingularDualPlural
Nominativecukrāmlam cukrāmle cukrāmlāni
Vocativecukrāmla cukrāmle cukrāmlāni
Accusativecukrāmlam cukrāmle cukrāmlāni
Instrumentalcukrāmlena cukrāmlābhyām cukrāmlaiḥ
Dativecukrāmlāya cukrāmlābhyām cukrāmlebhyaḥ
Ablativecukrāmlāt cukrāmlābhyām cukrāmlebhyaḥ
Genitivecukrāmlasya cukrāmlayoḥ cukrāmlānām
Locativecukrāmle cukrāmlayoḥ cukrāmleṣu

Compound cukrāmla -

Adverb -cukrāmlam -cukrāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria