Declension table of ?cukṣobhayiṣu

Deva

MasculineSingularDualPlural
Nominativecukṣobhayiṣuḥ cukṣobhayiṣū cukṣobhayiṣavaḥ
Vocativecukṣobhayiṣo cukṣobhayiṣū cukṣobhayiṣavaḥ
Accusativecukṣobhayiṣum cukṣobhayiṣū cukṣobhayiṣūn
Instrumentalcukṣobhayiṣuṇā cukṣobhayiṣubhyām cukṣobhayiṣubhiḥ
Dativecukṣobhayiṣave cukṣobhayiṣubhyām cukṣobhayiṣubhyaḥ
Ablativecukṣobhayiṣoḥ cukṣobhayiṣubhyām cukṣobhayiṣubhyaḥ
Genitivecukṣobhayiṣoḥ cukṣobhayiṣvoḥ cukṣobhayiṣūṇām
Locativecukṣobhayiṣau cukṣobhayiṣvoḥ cukṣobhayiṣuṣu

Compound cukṣobhayiṣu -

Adverb -cukṣobhayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria