Declension table of ?corikāvivāha

Deva

MasculineSingularDualPlural
Nominativecorikāvivāhaḥ corikāvivāhau corikāvivāhāḥ
Vocativecorikāvivāha corikāvivāhau corikāvivāhāḥ
Accusativecorikāvivāham corikāvivāhau corikāvivāhān
Instrumentalcorikāvivāheṇa corikāvivāhābhyām corikāvivāhaiḥ corikāvivāhebhiḥ
Dativecorikāvivāhāya corikāvivāhābhyām corikāvivāhebhyaḥ
Ablativecorikāvivāhāt corikāvivāhābhyām corikāvivāhebhyaḥ
Genitivecorikāvivāhasya corikāvivāhayoḥ corikāvivāhāṇām
Locativecorikāvivāhe corikāvivāhayoḥ corikāvivāheṣu

Compound corikāvivāha -

Adverb -corikāvivāham -corikāvivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria