Declension table of ?coditṛ

Deva

NeuterSingularDualPlural
Nominativecoditṛ coditṛṇī coditṝṇi
Vocativecoditṛ coditṛṇī coditṝṇi
Accusativecoditṛ coditṛṇī coditṝṇi
Instrumentalcoditṛṇā coditṛbhyām coditṛbhiḥ
Dativecoditṛṇe coditṛbhyām coditṛbhyaḥ
Ablativecoditṛṇaḥ coditṛbhyām coditṛbhyaḥ
Genitivecoditṛṇaḥ coditṛṇoḥ coditṝṇām
Locativecoditṛṇi coditṛṇoḥ coditṛṣu

Compound coditṛ -

Adverb -coditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria