Declension table of ?codiṣṭha

Deva

MasculineSingularDualPlural
Nominativecodiṣṭhaḥ codiṣṭhau codiṣṭhāḥ
Vocativecodiṣṭha codiṣṭhau codiṣṭhāḥ
Accusativecodiṣṭham codiṣṭhau codiṣṭhān
Instrumentalcodiṣṭhena codiṣṭhābhyām codiṣṭhaiḥ codiṣṭhebhiḥ
Dativecodiṣṭhāya codiṣṭhābhyām codiṣṭhebhyaḥ
Ablativecodiṣṭhāt codiṣṭhābhyām codiṣṭhebhyaḥ
Genitivecodiṣṭhasya codiṣṭhayoḥ codiṣṭhānām
Locativecodiṣṭhe codiṣṭhayoḥ codiṣṭheṣu

Compound codiṣṭha -

Adverb -codiṣṭham -codiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria