Declension table of ?coḍakarṇa

Deva

MasculineSingularDualPlural
Nominativecoḍakarṇaḥ coḍakarṇau coḍakarṇāḥ
Vocativecoḍakarṇa coḍakarṇau coḍakarṇāḥ
Accusativecoḍakarṇam coḍakarṇau coḍakarṇān
Instrumentalcoḍakarṇena coḍakarṇābhyām coḍakarṇaiḥ coḍakarṇebhiḥ
Dativecoḍakarṇāya coḍakarṇābhyām coḍakarṇebhyaḥ
Ablativecoḍakarṇāt coḍakarṇābhyām coḍakarṇebhyaḥ
Genitivecoḍakarṇasya coḍakarṇayoḥ coḍakarṇānām
Locativecoḍakarṇe coḍakarṇayoḥ coḍakarṇeṣu

Compound coḍakarṇa -

Adverb -coḍakarṇam -coḍakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria