Declension table of cittavibhrama

Deva

MasculineSingularDualPlural
Nominativecittavibhramaḥ cittavibhramau cittavibhramāḥ
Vocativecittavibhrama cittavibhramau cittavibhramāḥ
Accusativecittavibhramam cittavibhramau cittavibhramān
Instrumentalcittavibhrameṇa cittavibhramābhyām cittavibhramaiḥ cittavibhramebhiḥ
Dativecittavibhramāya cittavibhramābhyām cittavibhramebhyaḥ
Ablativecittavibhramāt cittavibhramābhyām cittavibhramebhyaḥ
Genitivecittavibhramasya cittavibhramayoḥ cittavibhramāṇām
Locativecittavibhrame cittavibhramayoḥ cittavibhrameṣu

Compound cittavibhrama -

Adverb -cittavibhramam -cittavibhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria