Declension table of ?cittavibhraṃśa

Deva

MasculineSingularDualPlural
Nominativecittavibhraṃśaḥ cittavibhraṃśau cittavibhraṃśāḥ
Vocativecittavibhraṃśa cittavibhraṃśau cittavibhraṃśāḥ
Accusativecittavibhraṃśam cittavibhraṃśau cittavibhraṃśān
Instrumentalcittavibhraṃśena cittavibhraṃśābhyām cittavibhraṃśaiḥ cittavibhraṃśebhiḥ
Dativecittavibhraṃśāya cittavibhraṃśābhyām cittavibhraṃśebhyaḥ
Ablativecittavibhraṃśāt cittavibhraṃśābhyām cittavibhraṃśebhyaḥ
Genitivecittavibhraṃśasya cittavibhraṃśayoḥ cittavibhraṃśānām
Locativecittavibhraṃśe cittavibhraṃśayoḥ cittavibhraṃśeṣu

Compound cittavibhraṃśa -

Adverb -cittavibhraṃśam -cittavibhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria