Declension table of ?cittastha

Deva

NeuterSingularDualPlural
Nominativecittastham cittasthe cittasthāni
Vocativecittastha cittasthe cittasthāni
Accusativecittastham cittasthe cittasthāni
Instrumentalcittasthena cittasthābhyām cittasthaiḥ
Dativecittasthāya cittasthābhyām cittasthebhyaḥ
Ablativecittasthāt cittasthābhyām cittasthebhyaḥ
Genitivecittasthasya cittasthayoḥ cittasthānām
Locativecittasthe cittasthayoḥ cittastheṣu

Compound cittastha -

Adverb -cittastham -cittasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria