Declension table of ?cittasaṅkhya

Deva

MasculineSingularDualPlural
Nominativecittasaṅkhyaḥ cittasaṅkhyau cittasaṅkhyāḥ
Vocativecittasaṅkhya cittasaṅkhyau cittasaṅkhyāḥ
Accusativecittasaṅkhyam cittasaṅkhyau cittasaṅkhyān
Instrumentalcittasaṅkhyena cittasaṅkhyābhyām cittasaṅkhyaiḥ cittasaṅkhyebhiḥ
Dativecittasaṅkhyāya cittasaṅkhyābhyām cittasaṅkhyebhyaḥ
Ablativecittasaṅkhyāt cittasaṅkhyābhyām cittasaṅkhyebhyaḥ
Genitivecittasaṅkhyasya cittasaṅkhyayoḥ cittasaṅkhyānām
Locativecittasaṅkhye cittasaṅkhyayoḥ cittasaṅkhyeṣu

Compound cittasaṅkhya -

Adverb -cittasaṅkhyam -cittasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria