Declension table of ?cittarakṣin

Deva

MasculineSingularDualPlural
Nominativecittarakṣī cittarakṣiṇau cittarakṣiṇaḥ
Vocativecittarakṣin cittarakṣiṇau cittarakṣiṇaḥ
Accusativecittarakṣiṇam cittarakṣiṇau cittarakṣiṇaḥ
Instrumentalcittarakṣiṇā cittarakṣibhyām cittarakṣibhiḥ
Dativecittarakṣiṇe cittarakṣibhyām cittarakṣibhyaḥ
Ablativecittarakṣiṇaḥ cittarakṣibhyām cittarakṣibhyaḥ
Genitivecittarakṣiṇaḥ cittarakṣiṇoḥ cittarakṣiṇām
Locativecittarakṣiṇi cittarakṣiṇoḥ cittarakṣiṣu

Compound cittarakṣi -

Adverb -cittarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria