Declension table of ?cittapraśama

Deva

MasculineSingularDualPlural
Nominativecittapraśamaḥ cittapraśamau cittapraśamāḥ
Vocativecittapraśama cittapraśamau cittapraśamāḥ
Accusativecittapraśamam cittapraśamau cittapraśamān
Instrumentalcittapraśamena cittapraśamābhyām cittapraśamaiḥ cittapraśamebhiḥ
Dativecittapraśamāya cittapraśamābhyām cittapraśamebhyaḥ
Ablativecittapraśamāt cittapraśamābhyām cittapraśamebhyaḥ
Genitivecittapraśamasya cittapraśamayoḥ cittapraśamānām
Locativecittapraśame cittapraśamayoḥ cittapraśameṣu

Compound cittapraśama -

Adverb -cittapraśamam -cittapraśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria