Declension table of ?cittanātha

Deva

MasculineSingularDualPlural
Nominativecittanāthaḥ cittanāthau cittanāthāḥ
Vocativecittanātha cittanāthau cittanāthāḥ
Accusativecittanātham cittanāthau cittanāthān
Instrumentalcittanāthena cittanāthābhyām cittanāthaiḥ cittanāthebhiḥ
Dativecittanāthāya cittanāthābhyām cittanāthebhyaḥ
Ablativecittanāthāt cittanāthābhyām cittanāthebhyaḥ
Genitivecittanāthasya cittanāthayoḥ cittanāthānām
Locativecittanāthe cittanāthayoḥ cittanātheṣu

Compound cittanātha -

Adverb -cittanātham -cittanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria