Declension table of ?cittadravībhāvamaya

Deva

NeuterSingularDualPlural
Nominativecittadravībhāvamayam cittadravībhāvamaye cittadravībhāvamayāṇi
Vocativecittadravībhāvamaya cittadravībhāvamaye cittadravībhāvamayāṇi
Accusativecittadravībhāvamayam cittadravībhāvamaye cittadravībhāvamayāṇi
Instrumentalcittadravībhāvamayeṇa cittadravībhāvamayābhyām cittadravībhāvamayaiḥ
Dativecittadravībhāvamayāya cittadravībhāvamayābhyām cittadravībhāvamayebhyaḥ
Ablativecittadravībhāvamayāt cittadravībhāvamayābhyām cittadravībhāvamayebhyaḥ
Genitivecittadravībhāvamayasya cittadravībhāvamayayoḥ cittadravībhāvamayāṇām
Locativecittadravībhāvamaye cittadravībhāvamayayoḥ cittadravībhāvamayeṣu

Compound cittadravībhāvamaya -

Adverb -cittadravībhāvamayam -cittadravībhāvamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria