Declension table of ?cittadravībhāva

Deva

MasculineSingularDualPlural
Nominativecittadravībhāvaḥ cittadravībhāvau cittadravībhāvāḥ
Vocativecittadravībhāva cittadravībhāvau cittadravībhāvāḥ
Accusativecittadravībhāvam cittadravībhāvau cittadravībhāvān
Instrumentalcittadravībhāveṇa cittadravībhāvābhyām cittadravībhāvaiḥ cittadravībhāvebhiḥ
Dativecittadravībhāvāya cittadravībhāvābhyām cittadravībhāvebhyaḥ
Ablativecittadravībhāvāt cittadravībhāvābhyām cittadravībhāvebhyaḥ
Genitivecittadravībhāvasya cittadravībhāvayoḥ cittadravībhāvāṇām
Locativecittadravībhāve cittadravībhāvayoḥ cittadravībhāveṣu

Compound cittadravībhāva -

Adverb -cittadravībhāvam -cittadravībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria