Declension table of ?cittabhramacikitsā

Deva

FeminineSingularDualPlural
Nominativecittabhramacikitsā cittabhramacikitse cittabhramacikitsāḥ
Vocativecittabhramacikitse cittabhramacikitse cittabhramacikitsāḥ
Accusativecittabhramacikitsām cittabhramacikitse cittabhramacikitsāḥ
Instrumentalcittabhramacikitsayā cittabhramacikitsābhyām cittabhramacikitsābhiḥ
Dativecittabhramacikitsāyai cittabhramacikitsābhyām cittabhramacikitsābhyaḥ
Ablativecittabhramacikitsāyāḥ cittabhramacikitsābhyām cittabhramacikitsābhyaḥ
Genitivecittabhramacikitsāyāḥ cittabhramacikitsayoḥ cittabhramacikitsānām
Locativecittabhramacikitsāyām cittabhramacikitsayoḥ cittabhramacikitsāsu

Adverb -cittabhramacikitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria