Declension table of ?cittabhrama

Deva

NeuterSingularDualPlural
Nominativecittabhramam cittabhrame cittabhramāṇi
Vocativecittabhrama cittabhrame cittabhramāṇi
Accusativecittabhramam cittabhrame cittabhramāṇi
Instrumentalcittabhrameṇa cittabhramābhyām cittabhramaiḥ
Dativecittabhramāya cittabhramābhyām cittabhramebhyaḥ
Ablativecittabhramāt cittabhramābhyām cittabhramebhyaḥ
Genitivecittabhramasya cittabhramayoḥ cittabhramāṇām
Locativecittabhrame cittabhramayoḥ cittabhrameṣu

Compound cittabhrama -

Adverb -cittabhramam -cittabhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria