Declension table of ?cittabhava

Deva

MasculineSingularDualPlural
Nominativecittabhavaḥ cittabhavau cittabhavāḥ
Vocativecittabhava cittabhavau cittabhavāḥ
Accusativecittabhavam cittabhavau cittabhavān
Instrumentalcittabhavena cittabhavābhyām cittabhavaiḥ cittabhavebhiḥ
Dativecittabhavāya cittabhavābhyām cittabhavebhyaḥ
Ablativecittabhavāt cittabhavābhyām cittabhavebhyaḥ
Genitivecittabhavasya cittabhavayoḥ cittabhavānām
Locativecittabhave cittabhavayoḥ cittabhaveṣu

Compound cittabhava -

Adverb -cittabhavam -cittabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria