Declension table of ?cittāpahāriṇī

Deva

FeminineSingularDualPlural
Nominativecittāpahāriṇī cittāpahāriṇyau cittāpahāriṇyaḥ
Vocativecittāpahāriṇi cittāpahāriṇyau cittāpahāriṇyaḥ
Accusativecittāpahāriṇīm cittāpahāriṇyau cittāpahāriṇīḥ
Instrumentalcittāpahāriṇyā cittāpahāriṇībhyām cittāpahāriṇībhiḥ
Dativecittāpahāriṇyai cittāpahāriṇībhyām cittāpahāriṇībhyaḥ
Ablativecittāpahāriṇyāḥ cittāpahāriṇībhyām cittāpahāriṇībhyaḥ
Genitivecittāpahāriṇyāḥ cittāpahāriṇyoḥ cittāpahāriṇīnām
Locativecittāpahāriṇyām cittāpahāriṇyoḥ cittāpahāriṇīṣu

Compound cittāpahāriṇi - cittāpahāriṇī -

Adverb -cittāpahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria