Declension table of ?citsabheśānandatīrtha

Deva

MasculineSingularDualPlural
Nominativecitsabheśānandatīrthaḥ citsabheśānandatīrthau citsabheśānandatīrthāḥ
Vocativecitsabheśānandatīrtha citsabheśānandatīrthau citsabheśānandatīrthāḥ
Accusativecitsabheśānandatīrtham citsabheśānandatīrthau citsabheśānandatīrthān
Instrumentalcitsabheśānandatīrthena citsabheśānandatīrthābhyām citsabheśānandatīrthaiḥ citsabheśānandatīrthebhiḥ
Dativecitsabheśānandatīrthāya citsabheśānandatīrthābhyām citsabheśānandatīrthebhyaḥ
Ablativecitsabheśānandatīrthāt citsabheśānandatīrthābhyām citsabheśānandatīrthebhyaḥ
Genitivecitsabheśānandatīrthasya citsabheśānandatīrthayoḥ citsabheśānandatīrthānām
Locativecitsabheśānandatīrthe citsabheśānandatīrthayoḥ citsabheśānandatīrtheṣu

Compound citsabheśānandatīrtha -

Adverb -citsabheśānandatīrtham -citsabheśānandatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria