Declension table of ?citramīmāṃsākhaṇḍana

Deva

NeuterSingularDualPlural
Nominativecitramīmāṃsākhaṇḍanam citramīmāṃsākhaṇḍane citramīmāṃsākhaṇḍanāni
Vocativecitramīmāṃsākhaṇḍana citramīmāṃsākhaṇḍane citramīmāṃsākhaṇḍanāni
Accusativecitramīmāṃsākhaṇḍanam citramīmāṃsākhaṇḍane citramīmāṃsākhaṇḍanāni
Instrumentalcitramīmāṃsākhaṇḍanena citramīmāṃsākhaṇḍanābhyām citramīmāṃsākhaṇḍanaiḥ
Dativecitramīmāṃsākhaṇḍanāya citramīmāṃsākhaṇḍanābhyām citramīmāṃsākhaṇḍanebhyaḥ
Ablativecitramīmāṃsākhaṇḍanāt citramīmāṃsākhaṇḍanābhyām citramīmāṃsākhaṇḍanebhyaḥ
Genitivecitramīmāṃsākhaṇḍanasya citramīmāṃsākhaṇḍanayoḥ citramīmāṃsākhaṇḍanānām
Locativecitramīmāṃsākhaṇḍane citramīmāṃsākhaṇḍanayoḥ citramīmāṃsākhaṇḍaneṣu

Compound citramīmāṃsākhaṇḍana -

Adverb -citramīmāṃsākhaṇḍanam -citramīmāṃsākhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria