Declension table of ?citrala

Deva

MasculineSingularDualPlural
Nominativecitralaḥ citralau citralāḥ
Vocativecitrala citralau citralāḥ
Accusativecitralam citralau citralān
Instrumentalcitralena citralābhyām citralaiḥ citralebhiḥ
Dativecitralāya citralābhyām citralebhyaḥ
Ablativecitralāt citralābhyām citralebhyaḥ
Genitivecitralasya citralayoḥ citralānām
Locativecitrale citralayoḥ citraleṣu

Compound citrala -

Adverb -citralam -citralāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria