Declension table of citrakūṭa

Deva

NeuterSingularDualPlural
Nominativecitrakūṭam citrakūṭe citrakūṭāni
Vocativecitrakūṭa citrakūṭe citrakūṭāni
Accusativecitrakūṭam citrakūṭe citrakūṭāni
Instrumentalcitrakūṭena citrakūṭābhyām citrakūṭaiḥ
Dativecitrakūṭāya citrakūṭābhyām citrakūṭebhyaḥ
Ablativecitrakūṭāt citrakūṭābhyām citrakūṭebhyaḥ
Genitivecitrakūṭasya citrakūṭayoḥ citrakūṭānām
Locativecitrakūṭe citrakūṭayoḥ citrakūṭeṣu

Compound citrakūṭa -

Adverb -citrakūṭam -citrakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria