Declension table of ?citrākṣupa

Deva

MasculineSingularDualPlural
Nominativecitrākṣupaḥ citrākṣupau citrākṣupāḥ
Vocativecitrākṣupa citrākṣupau citrākṣupāḥ
Accusativecitrākṣupam citrākṣupau citrākṣupān
Instrumentalcitrākṣupeṇa citrākṣupābhyām citrākṣupaiḥ citrākṣupebhiḥ
Dativecitrākṣupāya citrākṣupābhyām citrākṣupebhyaḥ
Ablativecitrākṣupāt citrākṣupābhyām citrākṣupebhyaḥ
Genitivecitrākṣupasya citrākṣupayoḥ citrākṣupāṇām
Locativecitrākṣupe citrākṣupayoḥ citrākṣupeṣu

Compound citrākṣupa -

Adverb -citrākṣupam -citrākṣupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria