Declension table of ?citrākṣī

Deva

FeminineSingularDualPlural
Nominativecitrākṣī citrākṣyau citrākṣyaḥ
Vocativecitrākṣi citrākṣyau citrākṣyaḥ
Accusativecitrākṣīm citrākṣyau citrākṣīḥ
Instrumentalcitrākṣyā citrākṣībhyām citrākṣībhiḥ
Dativecitrākṣyai citrākṣībhyām citrākṣībhyaḥ
Ablativecitrākṣyāḥ citrākṣībhyām citrākṣībhyaḥ
Genitivecitrākṣyāḥ citrākṣyoḥ citrākṣīṇām
Locativecitrākṣyām citrākṣyoḥ citrākṣīṣu

Compound citrākṣi - citrākṣī -

Adverb -citrākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria