Declension table of ?citpara

Deva

NeuterSingularDualPlural
Nominativecitparam citpare citparāṇi
Vocativecitpara citpare citparāṇi
Accusativecitparam citpare citparāṇi
Instrumentalcitpareṇa citparābhyām citparaiḥ
Dativecitparāya citparābhyām citparebhyaḥ
Ablativecitparāt citparābhyām citparebhyaḥ
Genitivecitparasya citparayoḥ citparāṇām
Locativecitpare citparayoḥ citpareṣu

Compound citpara -

Adverb -citparam -citparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria