Declension table of ?citi

Deva

MasculineSingularDualPlural
Nominativecitiḥ citī citayaḥ
Vocativecite citī citayaḥ
Accusativecitim citī citīn
Instrumentalcitinā citibhyām citibhiḥ
Dativecitaye citibhyām citibhyaḥ
Ablativeciteḥ citibhyām citibhyaḥ
Genitiveciteḥ cityoḥ citīnām
Locativecitau cityoḥ citiṣu

Compound citi -

Adverb -citi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria