Declension table of ?ciroṣita

Deva

MasculineSingularDualPlural
Nominativeciroṣitaḥ ciroṣitau ciroṣitāḥ
Vocativeciroṣita ciroṣitau ciroṣitāḥ
Accusativeciroṣitam ciroṣitau ciroṣitān
Instrumentalciroṣitena ciroṣitābhyām ciroṣitaiḥ ciroṣitebhiḥ
Dativeciroṣitāya ciroṣitābhyām ciroṣitebhyaḥ
Ablativeciroṣitāt ciroṣitābhyām ciroṣitebhyaḥ
Genitiveciroṣitasya ciroṣitayoḥ ciroṣitānām
Locativeciroṣite ciroṣitayoḥ ciroṣiteṣu

Compound ciroṣita -

Adverb -ciroṣitam -ciroṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria