Declension table of ?ciravṛtta

Deva

MasculineSingularDualPlural
Nominativeciravṛttaḥ ciravṛttau ciravṛttāḥ
Vocativeciravṛtta ciravṛttau ciravṛttāḥ
Accusativeciravṛttam ciravṛttau ciravṛttān
Instrumentalciravṛttena ciravṛttābhyām ciravṛttaiḥ ciravṛttebhiḥ
Dativeciravṛttāya ciravṛttābhyām ciravṛttebhyaḥ
Ablativeciravṛttāt ciravṛttābhyām ciravṛttebhyaḥ
Genitiveciravṛttasya ciravṛttayoḥ ciravṛttānām
Locativeciravṛtte ciravṛttayoḥ ciravṛtteṣu

Compound ciravṛtta -

Adverb -ciravṛttam -ciravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria