Declension table of ?cirasthāyinī

Deva

FeminineSingularDualPlural
Nominativecirasthāyinī cirasthāyinyau cirasthāyinyaḥ
Vocativecirasthāyini cirasthāyinyau cirasthāyinyaḥ
Accusativecirasthāyinīm cirasthāyinyau cirasthāyinīḥ
Instrumentalcirasthāyinyā cirasthāyinībhyām cirasthāyinībhiḥ
Dativecirasthāyinyai cirasthāyinībhyām cirasthāyinībhyaḥ
Ablativecirasthāyinyāḥ cirasthāyinībhyām cirasthāyinībhyaḥ
Genitivecirasthāyinyāḥ cirasthāyinyoḥ cirasthāyinīnām
Locativecirasthāyinyām cirasthāyinyoḥ cirasthāyinīṣu

Compound cirasthāyini - cirasthāyinī -

Adverb -cirasthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria