Declension table of ?cirasaṃvṛddha

Deva

NeuterSingularDualPlural
Nominativecirasaṃvṛddham cirasaṃvṛddhe cirasaṃvṛddhāni
Vocativecirasaṃvṛddha cirasaṃvṛddhe cirasaṃvṛddhāni
Accusativecirasaṃvṛddham cirasaṃvṛddhe cirasaṃvṛddhāni
Instrumentalcirasaṃvṛddhena cirasaṃvṛddhābhyām cirasaṃvṛddhaiḥ
Dativecirasaṃvṛddhāya cirasaṃvṛddhābhyām cirasaṃvṛddhebhyaḥ
Ablativecirasaṃvṛddhāt cirasaṃvṛddhābhyām cirasaṃvṛddhebhyaḥ
Genitivecirasaṃvṛddhasya cirasaṃvṛddhayoḥ cirasaṃvṛddhānām
Locativecirasaṃvṛddhe cirasaṃvṛddhayoḥ cirasaṃvṛddheṣu

Compound cirasaṃvṛddha -

Adverb -cirasaṃvṛddham -cirasaṃvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria