Declension table of ?cirapravṛtta

Deva

NeuterSingularDualPlural
Nominativecirapravṛttam cirapravṛtte cirapravṛttāni
Vocativecirapravṛtta cirapravṛtte cirapravṛttāni
Accusativecirapravṛttam cirapravṛtte cirapravṛttāni
Instrumentalcirapravṛttena cirapravṛttābhyām cirapravṛttaiḥ
Dativecirapravṛttāya cirapravṛttābhyām cirapravṛttebhyaḥ
Ablativecirapravṛttāt cirapravṛttābhyām cirapravṛttebhyaḥ
Genitivecirapravṛttasya cirapravṛttayoḥ cirapravṛttānām
Locativecirapravṛtte cirapravṛttayoḥ cirapravṛtteṣu

Compound cirapravṛtta -

Adverb -cirapravṛttam -cirapravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria