Declension table of ?ciraniviṣṭā

Deva

FeminineSingularDualPlural
Nominativeciraniviṣṭā ciraniviṣṭe ciraniviṣṭāḥ
Vocativeciraniviṣṭe ciraniviṣṭe ciraniviṣṭāḥ
Accusativeciraniviṣṭām ciraniviṣṭe ciraniviṣṭāḥ
Instrumentalciraniviṣṭayā ciraniviṣṭābhyām ciraniviṣṭābhiḥ
Dativeciraniviṣṭāyai ciraniviṣṭābhyām ciraniviṣṭābhyaḥ
Ablativeciraniviṣṭāyāḥ ciraniviṣṭābhyām ciraniviṣṭābhyaḥ
Genitiveciraniviṣṭāyāḥ ciraniviṣṭayoḥ ciraniviṣṭānām
Locativeciraniviṣṭāyām ciraniviṣṭayoḥ ciraniviṣṭāsu

Adverb -ciraniviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria