Declension table of ?cirajīvaka

Deva

MasculineSingularDualPlural
Nominativecirajīvakaḥ cirajīvakau cirajīvakāḥ
Vocativecirajīvaka cirajīvakau cirajīvakāḥ
Accusativecirajīvakam cirajīvakau cirajīvakān
Instrumentalcirajīvakena cirajīvakābhyām cirajīvakaiḥ cirajīvakebhiḥ
Dativecirajīvakāya cirajīvakābhyām cirajīvakebhyaḥ
Ablativecirajīvakāt cirajīvakābhyām cirajīvakebhyaḥ
Genitivecirajīvakasya cirajīvakayoḥ cirajīvakānām
Locativecirajīvake cirajīvakayoḥ cirajīvakeṣu

Compound cirajīvaka -

Adverb -cirajīvakam -cirajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria