Declension table of ?cirajāta

Deva

MasculineSingularDualPlural
Nominativecirajātaḥ cirajātau cirajātāḥ
Vocativecirajāta cirajātau cirajātāḥ
Accusativecirajātam cirajātau cirajātān
Instrumentalcirajātena cirajātābhyām cirajātaiḥ cirajātebhiḥ
Dativecirajātāya cirajātābhyām cirajātebhyaḥ
Ablativecirajātāt cirajātābhyām cirajātebhyaḥ
Genitivecirajātasya cirajātayoḥ cirajātānām
Locativecirajāte cirajātayoḥ cirajāteṣu

Compound cirajāta -

Adverb -cirajātam -cirajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria