Declension table of ?ciraceṣṭita

Deva

MasculineSingularDualPlural
Nominativeciraceṣṭitaḥ ciraceṣṭitau ciraceṣṭitāḥ
Vocativeciraceṣṭita ciraceṣṭitau ciraceṣṭitāḥ
Accusativeciraceṣṭitam ciraceṣṭitau ciraceṣṭitān
Instrumentalciraceṣṭitena ciraceṣṭitābhyām ciraceṣṭitaiḥ ciraceṣṭitebhiḥ
Dativeciraceṣṭitāya ciraceṣṭitābhyām ciraceṣṭitebhyaḥ
Ablativeciraceṣṭitāt ciraceṣṭitābhyām ciraceṣṭitebhyaḥ
Genitiveciraceṣṭitasya ciraceṣṭitayoḥ ciraceṣṭitānām
Locativeciraceṣṭite ciraceṣṭitayoḥ ciraceṣṭiteṣu

Compound ciraceṣṭita -

Adverb -ciraceṣṭitam -ciraceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria