Declension table of ?cirāśrita

Deva

NeuterSingularDualPlural
Nominativecirāśritam cirāśrite cirāśritāni
Vocativecirāśrita cirāśrite cirāśritāni
Accusativecirāśritam cirāśrite cirāśritāni
Instrumentalcirāśritena cirāśritābhyām cirāśritaiḥ
Dativecirāśritāya cirāśritābhyām cirāśritebhyaḥ
Ablativecirāśritāt cirāśritābhyām cirāśritebhyaḥ
Genitivecirāśritasya cirāśritayoḥ cirāśritānām
Locativecirāśrite cirāśritayoḥ cirāśriteṣu

Compound cirāśrita -

Adverb -cirāśritam -cirāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria