Declension table of ?cirāyuṣa

Deva

MasculineSingularDualPlural
Nominativecirāyuṣaḥ cirāyuṣau cirāyuṣāḥ
Vocativecirāyuṣa cirāyuṣau cirāyuṣāḥ
Accusativecirāyuṣam cirāyuṣau cirāyuṣān
Instrumentalcirāyuṣeṇa cirāyuṣābhyām cirāyuṣaiḥ cirāyuṣebhiḥ
Dativecirāyuṣāya cirāyuṣābhyām cirāyuṣebhyaḥ
Ablativecirāyuṣāt cirāyuṣābhyām cirāyuṣebhyaḥ
Genitivecirāyuṣasya cirāyuṣayoḥ cirāyuṣāṇām
Locativecirāyuṣe cirāyuṣayoḥ cirāyuṣeṣu

Compound cirāyuṣa -

Adverb -cirāyuṣam -cirāyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria