Declension table of ?cirābhilaṣita

Deva

MasculineSingularDualPlural
Nominativecirābhilaṣitaḥ cirābhilaṣitau cirābhilaṣitāḥ
Vocativecirābhilaṣita cirābhilaṣitau cirābhilaṣitāḥ
Accusativecirābhilaṣitam cirābhilaṣitau cirābhilaṣitān
Instrumentalcirābhilaṣitena cirābhilaṣitābhyām cirābhilaṣitaiḥ cirābhilaṣitebhiḥ
Dativecirābhilaṣitāya cirābhilaṣitābhyām cirābhilaṣitebhyaḥ
Ablativecirābhilaṣitāt cirābhilaṣitābhyām cirābhilaṣitebhyaḥ
Genitivecirābhilaṣitasya cirābhilaṣitayoḥ cirābhilaṣitānām
Locativecirābhilaṣite cirābhilaṣitayoḥ cirābhilaṣiteṣu

Compound cirābhilaṣita -

Adverb -cirābhilaṣitam -cirābhilaṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria