Declension table of ?ciraṇṭhī

Deva

FeminineSingularDualPlural
Nominativeciraṇṭhī ciraṇṭhyau ciraṇṭhyaḥ
Vocativeciraṇṭhi ciraṇṭhyau ciraṇṭhyaḥ
Accusativeciraṇṭhīm ciraṇṭhyau ciraṇṭhīḥ
Instrumentalciraṇṭhyā ciraṇṭhībhyām ciraṇṭhībhiḥ
Dativeciraṇṭhyai ciraṇṭhībhyām ciraṇṭhībhyaḥ
Ablativeciraṇṭhyāḥ ciraṇṭhībhyām ciraṇṭhībhyaḥ
Genitiveciraṇṭhyāḥ ciraṇṭhyoḥ ciraṇṭhīnām
Locativeciraṇṭhyām ciraṇṭhyoḥ ciraṇṭhīṣu

Compound ciraṇṭhi - ciraṇṭhī -

Adverb -ciraṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria