Declension table of ?cipuṭa

Deva

MasculineSingularDualPlural
Nominativecipuṭaḥ cipuṭau cipuṭāḥ
Vocativecipuṭa cipuṭau cipuṭāḥ
Accusativecipuṭam cipuṭau cipuṭān
Instrumentalcipuṭena cipuṭābhyām cipuṭaiḥ cipuṭebhiḥ
Dativecipuṭāya cipuṭābhyām cipuṭebhyaḥ
Ablativecipuṭāt cipuṭābhyām cipuṭebhyaḥ
Genitivecipuṭasya cipuṭayoḥ cipuṭānām
Locativecipuṭe cipuṭayoḥ cipuṭeṣu

Compound cipuṭa -

Adverb -cipuṭam -cipuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria