Declension table of ?cippaṭa

Deva

NeuterSingularDualPlural
Nominativecippaṭam cippaṭe cippaṭāni
Vocativecippaṭa cippaṭe cippaṭāni
Accusativecippaṭam cippaṭe cippaṭāni
Instrumentalcippaṭena cippaṭābhyām cippaṭaiḥ
Dativecippaṭāya cippaṭābhyām cippaṭebhyaḥ
Ablativecippaṭāt cippaṭābhyām cippaṭebhyaḥ
Genitivecippaṭasya cippaṭayoḥ cippaṭānām
Locativecippaṭe cippaṭayoḥ cippaṭeṣu

Compound cippaṭa -

Adverb -cippaṭam -cippaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria