Declension table of ?cipiṭikāvatā

Deva

FeminineSingularDualPlural
Nominativecipiṭikāvatā cipiṭikāvate cipiṭikāvatāḥ
Vocativecipiṭikāvate cipiṭikāvate cipiṭikāvatāḥ
Accusativecipiṭikāvatām cipiṭikāvate cipiṭikāvatāḥ
Instrumentalcipiṭikāvatayā cipiṭikāvatābhyām cipiṭikāvatābhiḥ
Dativecipiṭikāvatāyai cipiṭikāvatābhyām cipiṭikāvatābhyaḥ
Ablativecipiṭikāvatāyāḥ cipiṭikāvatābhyām cipiṭikāvatābhyaḥ
Genitivecipiṭikāvatāyāḥ cipiṭikāvatayoḥ cipiṭikāvatānām
Locativecipiṭikāvatāyām cipiṭikāvatayoḥ cipiṭikāvatāsu

Adverb -cipiṭikāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria