Declension table of ?cipiṭanāsika

Deva

MasculineSingularDualPlural
Nominativecipiṭanāsikaḥ cipiṭanāsikau cipiṭanāsikāḥ
Vocativecipiṭanāsika cipiṭanāsikau cipiṭanāsikāḥ
Accusativecipiṭanāsikam cipiṭanāsikau cipiṭanāsikān
Instrumentalcipiṭanāsikena cipiṭanāsikābhyām cipiṭanāsikaiḥ cipiṭanāsikebhiḥ
Dativecipiṭanāsikāya cipiṭanāsikābhyām cipiṭanāsikebhyaḥ
Ablativecipiṭanāsikāt cipiṭanāsikābhyām cipiṭanāsikebhyaḥ
Genitivecipiṭanāsikasya cipiṭanāsikayoḥ cipiṭanāsikānām
Locativecipiṭanāsike cipiṭanāsikayoḥ cipiṭanāsikeṣu

Compound cipiṭanāsika -

Adverb -cipiṭanāsikam -cipiṭanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria