Declension table of ?cipaṭa

Deva

MasculineSingularDualPlural
Nominativecipaṭaḥ cipaṭau cipaṭāḥ
Vocativecipaṭa cipaṭau cipaṭāḥ
Accusativecipaṭam cipaṭau cipaṭān
Instrumentalcipaṭena cipaṭābhyām cipaṭaiḥ cipaṭebhiḥ
Dativecipaṭāya cipaṭābhyām cipaṭebhyaḥ
Ablativecipaṭāt cipaṭābhyām cipaṭebhyaḥ
Genitivecipaṭasya cipaṭayoḥ cipaṭānām
Locativecipaṭe cipaṭayoḥ cipaṭeṣu

Compound cipaṭa -

Adverb -cipaṭam -cipaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria