Declension table of ?cintāvat

Deva

MasculineSingularDualPlural
Nominativecintāvān cintāvantau cintāvantaḥ
Vocativecintāvan cintāvantau cintāvantaḥ
Accusativecintāvantam cintāvantau cintāvataḥ
Instrumentalcintāvatā cintāvadbhyām cintāvadbhiḥ
Dativecintāvate cintāvadbhyām cintāvadbhyaḥ
Ablativecintāvataḥ cintāvadbhyām cintāvadbhyaḥ
Genitivecintāvataḥ cintāvatoḥ cintāvatām
Locativecintāvati cintāvatoḥ cintāvatsu

Compound cintāvat -

Adverb -cintāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria