Declension table of ?cikrīḍiṣā

Deva

FeminineSingularDualPlural
Nominativecikrīḍiṣā cikrīḍiṣe cikrīḍiṣāḥ
Vocativecikrīḍiṣe cikrīḍiṣe cikrīḍiṣāḥ
Accusativecikrīḍiṣām cikrīḍiṣe cikrīḍiṣāḥ
Instrumentalcikrīḍiṣayā cikrīḍiṣābhyām cikrīḍiṣābhiḥ
Dativecikrīḍiṣāyai cikrīḍiṣābhyām cikrīḍiṣābhyaḥ
Ablativecikrīḍiṣāyāḥ cikrīḍiṣābhyām cikrīḍiṣābhyaḥ
Genitivecikrīḍiṣāyāḥ cikrīḍiṣayoḥ cikrīḍiṣāṇām
Locativecikrīḍiṣāyām cikrīḍiṣayoḥ cikrīḍiṣāsu

Adverb -cikrīḍiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria